B 349-17 Ṣaṭpañcāśikā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 349/17
Title: Ṣaṭpañcāśikā
Dimensions: 25.5 x 10.4 cm x 31 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: ŚS 1763
Acc No.: NAK 5/4080
Remarks:
Reel No. B 349-17 Inventory No. 63810
Title Ṣaṭpañcāśikā
Remarks An alternative title is Arthagahanā and commentary is titled Naukā
Author Pṛthuyaśas
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 25.5 x 10.4 cm
Folios 31
Lines per Folio 9–13
Foliation figures on theverso, in the upper left-hand margin under the marginal title aṃ.ga.pra.ṭī. and in the lower right-hand margin under the word śiva
Scribe Divyeśvara
Date of Copying ŚS 1763
Place of Deposit NAK
Accession No. 5/4080
Manuscript Features
On the exposure two is written
ṣaṭpañcāśikā naukā tīkā sahitā
yo postaka arthagahanākhya praśṇaśāstra vyākhyārūpa praśnanaukā khyasaṃgraha smed bhayāko sāstra ho kasaile lobha nagara itī śrī varṣa 1972 sāla jeṣṭha 18 gate roja 3 mā le bāhīra leṣeko badrīlālale leṣeko jān śubhm
Excerpts
«Beginning of the root text:»
praṇipatya raviṃ mūrddhnā
varāhamihirātmajena sadyaśasā ||
praśne kṛtārthagahanā
parārtham uddiśya pṛthuyaśasā || 1 || || || s|| (fol. 1v6)
«Beginning of the commentary:»
śrīgaṇeśāya namaḥ || ||
natā (!) sūryagirāṃ devīm ācāryoktiṃ vicārya ca ||
nokeyaṃ (!) graṃthavākyānāṃ kṛyate (!) praśnasāgare ||
graṃthādau maṃgalam ācared iti śiṣṭācārān maṃgalā(2)raṃbhapūrvaka pitṛnāmasvanāmagranthanāmāha praṇipatyeti (fol. 1v1–2)
«End of the root text:»
saumyayutorkaḥ saumyaiḥ
sadṛṣṭaś cāṣṭama(7)saṃsthaś ca |
tasmā (!)deśād anyagataḥ
sa vācyaḥ pitā tasya || || 56 || (fol. 31v6–7)
«End of the commentary:»
praśnasāre ||
saumyair dṛṣṭe saumyakheṭena yukte
pṛcchākāle (12) randhrage rātrīnāthe ||
tasmā (!) deśād anya †nīvṛhutāṃ† vai
mātā vācyā bhūsute baṃdhuvargaḥ ||
budhe putro pujya (!) śukre strī śevaka (!) śanau
anyac ciṃtoktavaj jñeyaṃ pṛchākālesu buddhibhir iti (fol. 31v11–12)
«Colophon of the root text:»
|| iti śrīpṛthuyaśasā viracitārthagahanāyāṃ miśraprakaraṇaṃ saptama (!) || (fol. 31v6–7)
«Colophon of the commentary:»
iti śrī arthagahanākhyapraśnaśāstravyākhyārūpa praśnanaukākhyasaṃgrahaḥ samāptam (!) || || 56 || || || || || || ||
ity arthagahanāvyākhyā saṃkṣepeṇa mayā kṛtā ||
tuṣyaṃtu sudhi/// santu kudhiyaḥ svataḥ || ||
śāke 1763 āṣāḍhakṛṣna paṃ/// yoge budhavāre leṣakasya saṃjñā divyeśvara śubhaṃ /// (fol. 31v13)
Microfilm Details
Reel No. B 349/17
Date of Filming 03-10-1972
Exposures 6
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 10-09-2007
Bibliography