B 349-17 Ṣaṭpañcāśikā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 349/17
Title: Ṣaṭpañcāśikā
Dimensions: 25.5 x 10.4 cm x 31 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: ŚS 1763
Acc No.: NAK 5/4080
Remarks:


Reel No. B 349-17 Inventory No. 63810

Title Ṣaṭpañcāśikā

Remarks An alternative title is Arthagahanā and commentary is titled Naukā

Author Pṛthuyaśas

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.5 x 10.4 cm

Folios 31

Lines per Folio 9–13

Foliation figures on theverso, in the upper left-hand margin under the marginal title aṃ.ga.pra.ṭī. and in the lower right-hand margin under the word śiva

Scribe Divyeśvara

Date of Copying ŚS 1763

Place of Deposit NAK

Accession No. 5/4080

Manuscript Features

On the exposure two is written

ṣaṭpañcāśikā naukā tīkā sahitā

yo postaka arthagahanākhya praśṇaśāstra vyākhyārūpa praśnanaukā khyasaṃgraha smed bhayāko sāstra ho kasaile lobha nagara itī śrī varṣa 1972 sāla jeṣṭha 18 gate roja 3 mā le bāhīra leṣeko badrīlālale leṣeko jān śubhm

Excerpts

«Beginning of the root text:»

praṇipatya raviṃ mūrddhnā

varāhamihirātmajena sadyaśasā ||

praśne kṛtārthagahanā

parārtham uddiśya pṛthuyaśasā || 1 || || || s|| (fol. 1v6)

«Beginning of the commentary:»

śrīgaṇeśāya namaḥ || ||

natā (!) sūryagirāṃ devīm ācāryoktiṃ vicārya ca ||

nokeyaṃ (!) graṃthavākyānāṃ kṛyate (!) praśnasāgare ||

graṃthādau maṃgalam ācared iti śiṣṭācārān maṃgalā(2)raṃbhapūrvaka pitṛnāmasvanāmagranthanāmāha praṇipatyeti (fol. 1v1–2)

«End of the root text:»

saumyayutorkaḥ saumyaiḥ

sadṛṣṭaś cāṣṭama(7)saṃsthaś ca |

tasmā (!)deśād anyagataḥ

sa vācyaḥ pitā tasya || || 56 || (fol. 31v6–7)

«End of the commentary:»

praśnasāre ||

saumyair dṛṣṭe saumyakheṭena yukte

pṛcchākāle (12) randhrage rātrīnāthe ||

tasmā (!) deśād anya †nīvṛhutāṃ† vai

mātā vācyā bhūsute baṃdhuvargaḥ ||

budhe putro pujya (!) śukre strī śevaka (!) śanau

anyac ciṃtoktavaj jñeyaṃ pṛchākālesu buddhibhir iti (fol. 31v11–12)

«Colophon of the root text:»

|| iti śrīpṛthuyaśasā viracitārthagahanāyāṃ miśraprakaraṇaṃ saptama (!) || (fol. 31v6–7)

«Colophon of the commentary:»

iti śrī arthagahanākhyapraśnaśāstravyākhyārūpa praśnanaukākhyasaṃgrahaḥ samāptam (!) || || 56 || || || || || || || 

ity arthagahanāvyākhyā saṃkṣepeṇa mayā kṛtā ||

tuṣyaṃtu sudhi/// santu kudhiyaḥ svataḥ ||  ||

śāke 1763 āṣāḍhakṛṣna paṃ/// yoge budhavāre leṣakasya saṃjñā divyeśvara śubhaṃ /// (fol. 31v13)

Microfilm Details

Reel No. B 349/17

Date of Filming 03-10-1972

Exposures 6

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 10-09-2007

Bibliography